Declension table of ?paricitabhū

Deva

MasculineSingularDualPlural
Nominativeparicitabhūḥ paricitabhuvau paricitabhuvaḥ
Vocativeparicitabhūḥ paricitabhu paricitabhuvau paricitabhuvaḥ
Accusativeparicitabhuvam paricitabhuvau paricitabhuvaḥ
Instrumentalparicitabhuvā paricitabhūbhyām paricitabhūbhiḥ
Dativeparicitabhuvai paricitabhuve paricitabhūbhyām paricitabhūbhyaḥ
Ablativeparicitabhuvāḥ paricitabhuvaḥ paricitabhūbhyām paricitabhūbhyaḥ
Genitiveparicitabhuvāḥ paricitabhuvaḥ paricitabhuvoḥ paricitabhūnām paricitabhuvām
Locativeparicitabhuvi paricitabhuvām paricitabhuvoḥ paricitabhūṣu

Compound paricitabhū -

Adverb -paricitabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria