Declension table of ?paricitā

Deva

FeminineSingularDualPlural
Nominativeparicitā paricite paricitāḥ
Vocativeparicite paricite paricitāḥ
Accusativeparicitām paricite paricitāḥ
Instrumentalparicitayā paricitābhyām paricitābhiḥ
Dativeparicitāyai paricitābhyām paricitābhyaḥ
Ablativeparicitāyāḥ paricitābhyām paricitābhyaḥ
Genitiveparicitāyāḥ paricitayoḥ paricitānām
Locativeparicitāyām paricitayoḥ paricitāsu

Adverb -paricitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria