Declension table of paricita

Deva

NeuterSingularDualPlural
Nominativeparicitam paricite paricitāni
Vocativeparicita paricite paricitāni
Accusativeparicitam paricite paricitāni
Instrumentalparicitena paricitābhyām paricitaiḥ
Dativeparicitāya paricitābhyām paricitebhyaḥ
Ablativeparicitāt paricitābhyām paricitebhyaḥ
Genitiveparicitasya paricitayoḥ paricitānām
Locativeparicite paricitayoḥ pariciteṣu

Compound paricita -

Adverb -paricitam -paricitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria