Declension table of paricita

Deva

MasculineSingularDualPlural
Nominativeparicitaḥ paricitau paricitāḥ
Vocativeparicita paricitau paricitāḥ
Accusativeparicitam paricitau paricitān
Instrumentalparicitena paricitābhyām paricitaiḥ paricitebhiḥ
Dativeparicitāya paricitābhyām paricitebhyaḥ
Ablativeparicitāt paricitābhyām paricitebhyaḥ
Genitiveparicitasya paricitayoḥ paricitānām
Locativeparicite paricitayoḥ pariciteṣu

Compound paricita -

Adverb -paricitam -paricitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria