Declension table of ?paricit

Deva

MasculineSingularDualPlural
Nominativeparicit paricitau paricitaḥ
Vocativeparicit paricitau paricitaḥ
Accusativeparicitam paricitau paricitaḥ
Instrumentalparicitā paricidbhyām paricidbhiḥ
Dativeparicite paricidbhyām paricidbhyaḥ
Ablativeparicitaḥ paricidbhyām paricidbhyaḥ
Genitiveparicitaḥ paricitoḥ paricitām
Locativepariciti paricitoḥ paricitsu

Compound paricit -

Adverb -paricit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria