Declension table of ?paricetavya

Deva

MasculineSingularDualPlural
Nominativeparicetavyaḥ paricetavyau paricetavyāḥ
Vocativeparicetavya paricetavyau paricetavyāḥ
Accusativeparicetavyam paricetavyau paricetavyān
Instrumentalparicetavyena paricetavyābhyām paricetavyaiḥ paricetavyebhiḥ
Dativeparicetavyāya paricetavyābhyām paricetavyebhyaḥ
Ablativeparicetavyāt paricetavyābhyām paricetavyebhyaḥ
Genitiveparicetavyasya paricetavyayoḥ paricetavyānām
Locativeparicetavye paricetavyayoḥ paricetavyeṣu

Compound paricetavya -

Adverb -paricetavyam -paricetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria