Declension table of ?paricchanda

Deva

MasculineSingularDualPlural
Nominativeparicchandaḥ paricchandau paricchandāḥ
Vocativeparicchanda paricchandau paricchandāḥ
Accusativeparicchandam paricchandau paricchandān
Instrumentalparicchandena paricchandābhyām paricchandaiḥ paricchandebhiḥ
Dativeparicchandāya paricchandābhyām paricchandebhyaḥ
Ablativeparicchandāt paricchandābhyām paricchandebhyaḥ
Genitiveparicchandasya paricchandayoḥ paricchandānām
Locativeparicchande paricchandayoḥ paricchandeṣu

Compound paricchanda -

Adverb -paricchandam -paricchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria