Declension table of ?paricchadā

Deva

FeminineSingularDualPlural
Nominativeparicchadā paricchade paricchadāḥ
Vocativeparicchade paricchade paricchadāḥ
Accusativeparicchadām paricchade paricchadāḥ
Instrumentalparicchadayā paricchadābhyām paricchadābhiḥ
Dativeparicchadāyai paricchadābhyām paricchadābhyaḥ
Ablativeparicchadāyāḥ paricchadābhyām paricchadābhyaḥ
Genitiveparicchadāyāḥ paricchadayoḥ paricchadānām
Locativeparicchadāyām paricchadayoḥ paricchadāsu

Adverb -paricchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria