Declension table of ?paricaryāvat

Deva

MasculineSingularDualPlural
Nominativeparicaryāvān paricaryāvantau paricaryāvantaḥ
Vocativeparicaryāvan paricaryāvantau paricaryāvantaḥ
Accusativeparicaryāvantam paricaryāvantau paricaryāvataḥ
Instrumentalparicaryāvatā paricaryāvadbhyām paricaryāvadbhiḥ
Dativeparicaryāvate paricaryāvadbhyām paricaryāvadbhyaḥ
Ablativeparicaryāvataḥ paricaryāvadbhyām paricaryāvadbhyaḥ
Genitiveparicaryāvataḥ paricaryāvatoḥ paricaryāvatām
Locativeparicaryāvati paricaryāvatoḥ paricaryāvatsu

Compound paricaryāvat -

Adverb -paricaryāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria