Declension table of ?paricartana

Deva

NeuterSingularDualPlural
Nominativeparicartanam paricartane paricartanāni
Vocativeparicartana paricartane paricartanāni
Accusativeparicartanam paricartane paricartanāni
Instrumentalparicartanena paricartanābhyām paricartanaiḥ
Dativeparicartanāya paricartanābhyām paricartanebhyaḥ
Ablativeparicartanāt paricartanābhyām paricartanebhyaḥ
Genitiveparicartanasya paricartanayoḥ paricartanānām
Locativeparicartane paricartanayoḥ paricartaneṣu

Compound paricartana -

Adverb -paricartanam -paricartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria