Declension table of ?paricarmaṇya

Deva

NeuterSingularDualPlural
Nominativeparicarmaṇyam paricarmaṇye paricarmaṇyāni
Vocativeparicarmaṇya paricarmaṇye paricarmaṇyāni
Accusativeparicarmaṇyam paricarmaṇye paricarmaṇyāni
Instrumentalparicarmaṇyena paricarmaṇyābhyām paricarmaṇyaiḥ
Dativeparicarmaṇyāya paricarmaṇyābhyām paricarmaṇyebhyaḥ
Ablativeparicarmaṇyāt paricarmaṇyābhyām paricarmaṇyebhyaḥ
Genitiveparicarmaṇyasya paricarmaṇyayoḥ paricarmaṇyānām
Locativeparicarmaṇye paricarmaṇyayoḥ paricarmaṇyeṣu

Compound paricarmaṇya -

Adverb -paricarmaṇyam -paricarmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria