Declension table of ?paricaritavya

Deva

MasculineSingularDualPlural
Nominativeparicaritavyaḥ paricaritavyau paricaritavyāḥ
Vocativeparicaritavya paricaritavyau paricaritavyāḥ
Accusativeparicaritavyam paricaritavyau paricaritavyān
Instrumentalparicaritavyena paricaritavyābhyām paricaritavyaiḥ paricaritavyebhiḥ
Dativeparicaritavyāya paricaritavyābhyām paricaritavyebhyaḥ
Ablativeparicaritavyāt paricaritavyābhyām paricaritavyebhyaḥ
Genitiveparicaritavyasya paricaritavyayoḥ paricaritavyānām
Locativeparicaritavye paricaritavyayoḥ paricaritavyeṣu

Compound paricaritavya -

Adverb -paricaritavyam -paricaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria