Declension table of ?paricaraṇīya

Deva

NeuterSingularDualPlural
Nominativeparicaraṇīyam paricaraṇīye paricaraṇīyāni
Vocativeparicaraṇīya paricaraṇīye paricaraṇīyāni
Accusativeparicaraṇīyam paricaraṇīye paricaraṇīyāni
Instrumentalparicaraṇīyena paricaraṇīyābhyām paricaraṇīyaiḥ
Dativeparicaraṇīyāya paricaraṇīyābhyām paricaraṇīyebhyaḥ
Ablativeparicaraṇīyāt paricaraṇīyābhyām paricaraṇīyebhyaḥ
Genitiveparicaraṇīyasya paricaraṇīyayoḥ paricaraṇīyānām
Locativeparicaraṇīye paricaraṇīyayoḥ paricaraṇīyeṣu

Compound paricaraṇīya -

Adverb -paricaraṇīyam -paricaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria