Declension table of ?paricaraṇīya

Deva

MasculineSingularDualPlural
Nominativeparicaraṇīyaḥ paricaraṇīyau paricaraṇīyāḥ
Vocativeparicaraṇīya paricaraṇīyau paricaraṇīyāḥ
Accusativeparicaraṇīyam paricaraṇīyau paricaraṇīyān
Instrumentalparicaraṇīyena paricaraṇīyābhyām paricaraṇīyaiḥ paricaraṇīyebhiḥ
Dativeparicaraṇīyāya paricaraṇīyābhyām paricaraṇīyebhyaḥ
Ablativeparicaraṇīyāt paricaraṇīyābhyām paricaraṇīyebhyaḥ
Genitiveparicaraṇīyasya paricaraṇīyayoḥ paricaraṇīyānām
Locativeparicaraṇīye paricaraṇīyayoḥ paricaraṇīyeṣu

Compound paricaraṇīya -

Adverb -paricaraṇīyam -paricaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria