Declension table of ?paricakṣya

Deva

NeuterSingularDualPlural
Nominativeparicakṣyam paricakṣye paricakṣyāṇi
Vocativeparicakṣya paricakṣye paricakṣyāṇi
Accusativeparicakṣyam paricakṣye paricakṣyāṇi
Instrumentalparicakṣyeṇa paricakṣyābhyām paricakṣyaiḥ
Dativeparicakṣyāya paricakṣyābhyām paricakṣyebhyaḥ
Ablativeparicakṣyāt paricakṣyābhyām paricakṣyebhyaḥ
Genitiveparicakṣyasya paricakṣyayoḥ paricakṣyāṇām
Locativeparicakṣye paricakṣyayoḥ paricakṣyeṣu

Compound paricakṣya -

Adverb -paricakṣyam -paricakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria