Declension table of ?paricakṣya

Deva

MasculineSingularDualPlural
Nominativeparicakṣyaḥ paricakṣyau paricakṣyāḥ
Vocativeparicakṣya paricakṣyau paricakṣyāḥ
Accusativeparicakṣyam paricakṣyau paricakṣyān
Instrumentalparicakṣyeṇa paricakṣyābhyām paricakṣyaiḥ paricakṣyebhiḥ
Dativeparicakṣyāya paricakṣyābhyām paricakṣyebhyaḥ
Ablativeparicakṣyāt paricakṣyābhyām paricakṣyebhyaḥ
Genitiveparicakṣyasya paricakṣyayoḥ paricakṣyāṇām
Locativeparicakṣye paricakṣyayoḥ paricakṣyeṣu

Compound paricakṣya -

Adverb -paricakṣyam -paricakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria