Declension table of ?paribubhukṣitā

Deva

FeminineSingularDualPlural
Nominativeparibubhukṣitā paribubhukṣite paribubhukṣitāḥ
Vocativeparibubhukṣite paribubhukṣite paribubhukṣitāḥ
Accusativeparibubhukṣitām paribubhukṣite paribubhukṣitāḥ
Instrumentalparibubhukṣitayā paribubhukṣitābhyām paribubhukṣitābhiḥ
Dativeparibubhukṣitāyai paribubhukṣitābhyām paribubhukṣitābhyaḥ
Ablativeparibubhukṣitāyāḥ paribubhukṣitābhyām paribubhukṣitābhyaḥ
Genitiveparibubhukṣitāyāḥ paribubhukṣitayoḥ paribubhukṣitānām
Locativeparibubhukṣitāyām paribubhukṣitayoḥ paribubhukṣitāsu

Adverb -paribubhukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria