Declension table of ?paribubhukṣita

Deva

NeuterSingularDualPlural
Nominativeparibubhukṣitam paribubhukṣite paribubhukṣitāni
Vocativeparibubhukṣita paribubhukṣite paribubhukṣitāni
Accusativeparibubhukṣitam paribubhukṣite paribubhukṣitāni
Instrumentalparibubhukṣitena paribubhukṣitābhyām paribubhukṣitaiḥ
Dativeparibubhukṣitāya paribubhukṣitābhyām paribubhukṣitebhyaḥ
Ablativeparibubhukṣitāt paribubhukṣitābhyām paribubhukṣitebhyaḥ
Genitiveparibubhukṣitasya paribubhukṣitayoḥ paribubhukṣitānām
Locativeparibubhukṣite paribubhukṣitayoḥ paribubhukṣiteṣu

Compound paribubhukṣita -

Adverb -paribubhukṣitam -paribubhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria