Declension table of ?paribubhukṣita

Deva

MasculineSingularDualPlural
Nominativeparibubhukṣitaḥ paribubhukṣitau paribubhukṣitāḥ
Vocativeparibubhukṣita paribubhukṣitau paribubhukṣitāḥ
Accusativeparibubhukṣitam paribubhukṣitau paribubhukṣitān
Instrumentalparibubhukṣitena paribubhukṣitābhyām paribubhukṣitaiḥ paribubhukṣitebhiḥ
Dativeparibubhukṣitāya paribubhukṣitābhyām paribubhukṣitebhyaḥ
Ablativeparibubhukṣitāt paribubhukṣitābhyām paribubhukṣitebhyaḥ
Genitiveparibubhukṣitasya paribubhukṣitayoḥ paribubhukṣitānām
Locativeparibubhukṣite paribubhukṣitayoḥ paribubhukṣiteṣu

Compound paribubhukṣita -

Adverb -paribubhukṣitam -paribubhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria