Declension table of ?paribodhavatā

Deva

FeminineSingularDualPlural
Nominativeparibodhavatā paribodhavate paribodhavatāḥ
Vocativeparibodhavate paribodhavate paribodhavatāḥ
Accusativeparibodhavatām paribodhavate paribodhavatāḥ
Instrumentalparibodhavatayā paribodhavatābhyām paribodhavatābhiḥ
Dativeparibodhavatāyai paribodhavatābhyām paribodhavatābhyaḥ
Ablativeparibodhavatāyāḥ paribodhavatābhyām paribodhavatābhyaḥ
Genitiveparibodhavatāyāḥ paribodhavatayoḥ paribodhavatānām
Locativeparibodhavatāyām paribodhavatayoḥ paribodhavatāsu

Adverb -paribodhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria