Declension table of ?paribodhavat

Deva

MasculineSingularDualPlural
Nominativeparibodhavān paribodhavantau paribodhavantaḥ
Vocativeparibodhavan paribodhavantau paribodhavantaḥ
Accusativeparibodhavantam paribodhavantau paribodhavataḥ
Instrumentalparibodhavatā paribodhavadbhyām paribodhavadbhiḥ
Dativeparibodhavate paribodhavadbhyām paribodhavadbhyaḥ
Ablativeparibodhavataḥ paribodhavadbhyām paribodhavadbhyaḥ
Genitiveparibodhavataḥ paribodhavatoḥ paribodhavatām
Locativeparibodhavati paribodhavatoḥ paribodhavatsu

Compound paribodhavat -

Adverb -paribodhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria