Declension table of ?paribodhanīyā

Deva

FeminineSingularDualPlural
Nominativeparibodhanīyā paribodhanīye paribodhanīyāḥ
Vocativeparibodhanīye paribodhanīye paribodhanīyāḥ
Accusativeparibodhanīyām paribodhanīye paribodhanīyāḥ
Instrumentalparibodhanīyayā paribodhanīyābhyām paribodhanīyābhiḥ
Dativeparibodhanīyāyai paribodhanīyābhyām paribodhanīyābhyaḥ
Ablativeparibodhanīyāyāḥ paribodhanīyābhyām paribodhanīyābhyaḥ
Genitiveparibodhanīyāyāḥ paribodhanīyayoḥ paribodhanīyānām
Locativeparibodhanīyāyām paribodhanīyayoḥ paribodhanīyāsu

Adverb -paribodhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria