Declension table of ?paribodhanīya

Deva

NeuterSingularDualPlural
Nominativeparibodhanīyam paribodhanīye paribodhanīyāni
Vocativeparibodhanīya paribodhanīye paribodhanīyāni
Accusativeparibodhanīyam paribodhanīye paribodhanīyāni
Instrumentalparibodhanīyena paribodhanīyābhyām paribodhanīyaiḥ
Dativeparibodhanīyāya paribodhanīyābhyām paribodhanīyebhyaḥ
Ablativeparibodhanīyāt paribodhanīyābhyām paribodhanīyebhyaḥ
Genitiveparibodhanīyasya paribodhanīyayoḥ paribodhanīyānām
Locativeparibodhanīye paribodhanīyayoḥ paribodhanīyeṣu

Compound paribodhanīya -

Adverb -paribodhanīyam -paribodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria