Declension table of ?paribodhanīya

Deva

MasculineSingularDualPlural
Nominativeparibodhanīyaḥ paribodhanīyau paribodhanīyāḥ
Vocativeparibodhanīya paribodhanīyau paribodhanīyāḥ
Accusativeparibodhanīyam paribodhanīyau paribodhanīyān
Instrumentalparibodhanīyena paribodhanīyābhyām paribodhanīyaiḥ paribodhanīyebhiḥ
Dativeparibodhanīyāya paribodhanīyābhyām paribodhanīyebhyaḥ
Ablativeparibodhanīyāt paribodhanīyābhyām paribodhanīyebhyaḥ
Genitiveparibodhanīyasya paribodhanīyayoḥ paribodhanīyānām
Locativeparibodhanīye paribodhanīyayoḥ paribodhanīyeṣu

Compound paribodhanīya -

Adverb -paribodhanīyam -paribodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria