Declension table of paribhūti

Deva

FeminineSingularDualPlural
Nominativeparibhūtiḥ paribhūtī paribhūtayaḥ
Vocativeparibhūte paribhūtī paribhūtayaḥ
Accusativeparibhūtim paribhūtī paribhūtīḥ
Instrumentalparibhūtyā paribhūtibhyām paribhūtibhiḥ
Dativeparibhūtyai paribhūtaye paribhūtibhyām paribhūtibhyaḥ
Ablativeparibhūtyāḥ paribhūteḥ paribhūtibhyām paribhūtibhyaḥ
Genitiveparibhūtyāḥ paribhūteḥ paribhūtyoḥ paribhūtīnām
Locativeparibhūtyām paribhūtau paribhūtyoḥ paribhūtiṣu

Compound paribhūti -

Adverb -paribhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria