Declension table of ?paribhūta

Deva

NeuterSingularDualPlural
Nominativeparibhūtam paribhūte paribhūtāni
Vocativeparibhūta paribhūte paribhūtāni
Accusativeparibhūtam paribhūte paribhūtāni
Instrumentalparibhūtena paribhūtābhyām paribhūtaiḥ
Dativeparibhūtāya paribhūtābhyām paribhūtebhyaḥ
Ablativeparibhūtāt paribhūtābhyām paribhūtebhyaḥ
Genitiveparibhūtasya paribhūtayoḥ paribhūtānām
Locativeparibhūte paribhūtayoḥ paribhūteṣu

Compound paribhūta -

Adverb -paribhūtam -paribhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria