Declension table of ?paribhūta

Deva

MasculineSingularDualPlural
Nominativeparibhūtaḥ paribhūtau paribhūtāḥ
Vocativeparibhūta paribhūtau paribhūtāḥ
Accusativeparibhūtam paribhūtau paribhūtān
Instrumentalparibhūtena paribhūtābhyām paribhūtaiḥ paribhūtebhiḥ
Dativeparibhūtāya paribhūtābhyām paribhūtebhyaḥ
Ablativeparibhūtāt paribhūtābhyām paribhūtebhyaḥ
Genitiveparibhūtasya paribhūtayoḥ paribhūtānām
Locativeparibhūte paribhūtayoḥ paribhūteṣu

Compound paribhūta -

Adverb -paribhūtam -paribhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria