Declension table of ?paribhūṣitā

Deva

FeminineSingularDualPlural
Nominativeparibhūṣitā paribhūṣite paribhūṣitāḥ
Vocativeparibhūṣite paribhūṣite paribhūṣitāḥ
Accusativeparibhūṣitām paribhūṣite paribhūṣitāḥ
Instrumentalparibhūṣitayā paribhūṣitābhyām paribhūṣitābhiḥ
Dativeparibhūṣitāyai paribhūṣitābhyām paribhūṣitābhyaḥ
Ablativeparibhūṣitāyāḥ paribhūṣitābhyām paribhūṣitābhyaḥ
Genitiveparibhūṣitāyāḥ paribhūṣitayoḥ paribhūṣitānām
Locativeparibhūṣitāyām paribhūṣitayoḥ paribhūṣitāsu

Adverb -paribhūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria