Declension table of ?paribhūṣita

Deva

NeuterSingularDualPlural
Nominativeparibhūṣitam paribhūṣite paribhūṣitāni
Vocativeparibhūṣita paribhūṣite paribhūṣitāni
Accusativeparibhūṣitam paribhūṣite paribhūṣitāni
Instrumentalparibhūṣitena paribhūṣitābhyām paribhūṣitaiḥ
Dativeparibhūṣitāya paribhūṣitābhyām paribhūṣitebhyaḥ
Ablativeparibhūṣitāt paribhūṣitābhyām paribhūṣitebhyaḥ
Genitiveparibhūṣitasya paribhūṣitayoḥ paribhūṣitānām
Locativeparibhūṣite paribhūṣitayoḥ paribhūṣiteṣu

Compound paribhūṣita -

Adverb -paribhūṣitam -paribhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria