Declension table of ?paribhūṣita

Deva

MasculineSingularDualPlural
Nominativeparibhūṣitaḥ paribhūṣitau paribhūṣitāḥ
Vocativeparibhūṣita paribhūṣitau paribhūṣitāḥ
Accusativeparibhūṣitam paribhūṣitau paribhūṣitān
Instrumentalparibhūṣitena paribhūṣitābhyām paribhūṣitaiḥ paribhūṣitebhiḥ
Dativeparibhūṣitāya paribhūṣitābhyām paribhūṣitebhyaḥ
Ablativeparibhūṣitāt paribhūṣitābhyām paribhūṣitebhyaḥ
Genitiveparibhūṣitasya paribhūṣitayoḥ paribhūṣitānām
Locativeparibhūṣite paribhūṣitayoḥ paribhūṣiteṣu

Compound paribhūṣita -

Adverb -paribhūṣitam -paribhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria