Declension table of ?paribhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativeparibhūṣaṇaḥ paribhūṣaṇau paribhūṣaṇāḥ
Vocativeparibhūṣaṇa paribhūṣaṇau paribhūṣaṇāḥ
Accusativeparibhūṣaṇam paribhūṣaṇau paribhūṣaṇān
Instrumentalparibhūṣaṇena paribhūṣaṇābhyām paribhūṣaṇaiḥ paribhūṣaṇebhiḥ
Dativeparibhūṣaṇāya paribhūṣaṇābhyām paribhūṣaṇebhyaḥ
Ablativeparibhūṣaṇāt paribhūṣaṇābhyām paribhūṣaṇebhyaḥ
Genitiveparibhūṣaṇasya paribhūṣaṇayoḥ paribhūṣaṇānām
Locativeparibhūṣaṇe paribhūṣaṇayoḥ paribhūṣaṇeṣu

Compound paribhūṣaṇa -

Adverb -paribhūṣaṇam -paribhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria