Declension table of paribhū

Deva

MasculineSingularDualPlural
Nominativeparibhūḥ paribhuvau paribhuvaḥ
Vocativeparibhūḥ paribhu paribhuvau paribhuvaḥ
Accusativeparibhuvam paribhuvau paribhuvaḥ
Instrumentalparibhuvā paribhūbhyām paribhūbhiḥ
Dativeparibhuvai paribhuve paribhūbhyām paribhūbhyaḥ
Ablativeparibhuvāḥ paribhuvaḥ paribhūbhyām paribhūbhyaḥ
Genitiveparibhuvāḥ paribhuvaḥ paribhuvoḥ paribhūṇām paribhuvām
Locativeparibhuvi paribhuvām paribhuvoḥ paribhūṣu

Compound paribhū -

Adverb -paribhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria