Declension table of ?paribhukta

Deva

NeuterSingularDualPlural
Nominativeparibhuktam paribhukte paribhuktāni
Vocativeparibhukta paribhukte paribhuktāni
Accusativeparibhuktam paribhukte paribhuktāni
Instrumentalparibhuktena paribhuktābhyām paribhuktaiḥ
Dativeparibhuktāya paribhuktābhyām paribhuktebhyaḥ
Ablativeparibhuktāt paribhuktābhyām paribhuktebhyaḥ
Genitiveparibhuktasya paribhuktayoḥ paribhuktānām
Locativeparibhukte paribhuktayoḥ paribhukteṣu

Compound paribhukta -

Adverb -paribhuktam -paribhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria