Declension table of ?paribhugna

Deva

NeuterSingularDualPlural
Nominativeparibhugnam paribhugne paribhugnāni
Vocativeparibhugna paribhugne paribhugnāni
Accusativeparibhugnam paribhugne paribhugnāni
Instrumentalparibhugnena paribhugnābhyām paribhugnaiḥ
Dativeparibhugnāya paribhugnābhyām paribhugnebhyaḥ
Ablativeparibhugnāt paribhugnābhyām paribhugnebhyaḥ
Genitiveparibhugnasya paribhugnayoḥ paribhugnānām
Locativeparibhugne paribhugnayoḥ paribhugneṣu

Compound paribhugna -

Adverb -paribhugnam -paribhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria