Declension table of ?paribhugna

Deva

MasculineSingularDualPlural
Nominativeparibhugnaḥ paribhugnau paribhugnāḥ
Vocativeparibhugna paribhugnau paribhugnāḥ
Accusativeparibhugnam paribhugnau paribhugnān
Instrumentalparibhugnena paribhugnābhyām paribhugnaiḥ paribhugnebhiḥ
Dativeparibhugnāya paribhugnābhyām paribhugnebhyaḥ
Ablativeparibhugnāt paribhugnābhyām paribhugnebhyaḥ
Genitiveparibhugnasya paribhugnayoḥ paribhugnānām
Locativeparibhugne paribhugnayoḥ paribhugneṣu

Compound paribhugna -

Adverb -paribhugnam -paribhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria