Declension table of ?paribhramaṇa

Deva

NeuterSingularDualPlural
Nominativeparibhramaṇam paribhramaṇe paribhramaṇāni
Vocativeparibhramaṇa paribhramaṇe paribhramaṇāni
Accusativeparibhramaṇam paribhramaṇe paribhramaṇāni
Instrumentalparibhramaṇena paribhramaṇābhyām paribhramaṇaiḥ
Dativeparibhramaṇāya paribhramaṇābhyām paribhramaṇebhyaḥ
Ablativeparibhramaṇāt paribhramaṇābhyām paribhramaṇebhyaḥ
Genitiveparibhramaṇasya paribhramaṇayoḥ paribhramaṇānām
Locativeparibhramaṇe paribhramaṇayoḥ paribhramaṇeṣu

Compound paribhramaṇa -

Adverb -paribhramaṇam -paribhramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria