Declension table of paribhrama

Deva

NeuterSingularDualPlural
Nominativeparibhramam paribhrame paribhramāṇi
Vocativeparibhrama paribhrame paribhramāṇi
Accusativeparibhramam paribhrame paribhramāṇi
Instrumentalparibhrameṇa paribhramābhyām paribhramaiḥ
Dativeparibhramāya paribhramābhyām paribhramebhyaḥ
Ablativeparibhramāt paribhramābhyām paribhramebhyaḥ
Genitiveparibhramasya paribhramayoḥ paribhramāṇām
Locativeparibhrame paribhramayoḥ paribhrameṣu

Compound paribhrama -

Adverb -paribhramam -paribhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria