Declension table of ?paribhrāmin

Deva

NeuterSingularDualPlural
Nominativeparibhrāmi paribhrāmiṇī paribhrāmīṇi
Vocativeparibhrāmin paribhrāmi paribhrāmiṇī paribhrāmīṇi
Accusativeparibhrāmi paribhrāmiṇī paribhrāmīṇi
Instrumentalparibhrāmiṇā paribhrāmibhyām paribhrāmibhiḥ
Dativeparibhrāmiṇe paribhrāmibhyām paribhrāmibhyaḥ
Ablativeparibhrāmiṇaḥ paribhrāmibhyām paribhrāmibhyaḥ
Genitiveparibhrāmiṇaḥ paribhrāmiṇoḥ paribhrāmiṇām
Locativeparibhrāmiṇi paribhrāmiṇoḥ paribhrāmiṣu

Compound paribhrāmi -

Adverb -paribhrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria