Declension table of ?paribhrāmin

Deva

MasculineSingularDualPlural
Nominativeparibhrāmī paribhrāmiṇau paribhrāmiṇaḥ
Vocativeparibhrāmin paribhrāmiṇau paribhrāmiṇaḥ
Accusativeparibhrāmiṇam paribhrāmiṇau paribhrāmiṇaḥ
Instrumentalparibhrāmiṇā paribhrāmibhyām paribhrāmibhiḥ
Dativeparibhrāmiṇe paribhrāmibhyām paribhrāmibhyaḥ
Ablativeparibhrāmiṇaḥ paribhrāmibhyām paribhrāmibhyaḥ
Genitiveparibhrāmiṇaḥ paribhrāmiṇoḥ paribhrāmiṇām
Locativeparibhrāmiṇi paribhrāmiṇoḥ paribhrāmiṣu

Compound paribhrāmi -

Adverb -paribhrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria