Declension table of ?paribhrāmiṇī

Deva

FeminineSingularDualPlural
Nominativeparibhrāmiṇī paribhrāmiṇyau paribhrāmiṇyaḥ
Vocativeparibhrāmiṇi paribhrāmiṇyau paribhrāmiṇyaḥ
Accusativeparibhrāmiṇīm paribhrāmiṇyau paribhrāmiṇīḥ
Instrumentalparibhrāmiṇyā paribhrāmiṇībhyām paribhrāmiṇībhiḥ
Dativeparibhrāmiṇyai paribhrāmiṇībhyām paribhrāmiṇībhyaḥ
Ablativeparibhrāmiṇyāḥ paribhrāmiṇībhyām paribhrāmiṇībhyaḥ
Genitiveparibhrāmiṇyāḥ paribhrāmiṇyoḥ paribhrāmiṇīnām
Locativeparibhrāmiṇyām paribhrāmiṇyoḥ paribhrāmiṇīṣu

Compound paribhrāmiṇi - paribhrāmiṇī -

Adverb -paribhrāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria