Declension table of ?paribhraṣṭasukhā

Deva

FeminineSingularDualPlural
Nominativeparibhraṣṭasukhā paribhraṣṭasukhe paribhraṣṭasukhāḥ
Vocativeparibhraṣṭasukhe paribhraṣṭasukhe paribhraṣṭasukhāḥ
Accusativeparibhraṣṭasukhām paribhraṣṭasukhe paribhraṣṭasukhāḥ
Instrumentalparibhraṣṭasukhayā paribhraṣṭasukhābhyām paribhraṣṭasukhābhiḥ
Dativeparibhraṣṭasukhāyai paribhraṣṭasukhābhyām paribhraṣṭasukhābhyaḥ
Ablativeparibhraṣṭasukhāyāḥ paribhraṣṭasukhābhyām paribhraṣṭasukhābhyaḥ
Genitiveparibhraṣṭasukhāyāḥ paribhraṣṭasukhayoḥ paribhraṣṭasukhānām
Locativeparibhraṣṭasukhāyām paribhraṣṭasukhayoḥ paribhraṣṭasukhāsu

Adverb -paribhraṣṭasukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria