Declension table of ?paribhraṣṭasukha

Deva

NeuterSingularDualPlural
Nominativeparibhraṣṭasukham paribhraṣṭasukhe paribhraṣṭasukhāni
Vocativeparibhraṣṭasukha paribhraṣṭasukhe paribhraṣṭasukhāni
Accusativeparibhraṣṭasukham paribhraṣṭasukhe paribhraṣṭasukhāni
Instrumentalparibhraṣṭasukhena paribhraṣṭasukhābhyām paribhraṣṭasukhaiḥ
Dativeparibhraṣṭasukhāya paribhraṣṭasukhābhyām paribhraṣṭasukhebhyaḥ
Ablativeparibhraṣṭasukhāt paribhraṣṭasukhābhyām paribhraṣṭasukhebhyaḥ
Genitiveparibhraṣṭasukhasya paribhraṣṭasukhayoḥ paribhraṣṭasukhānām
Locativeparibhraṣṭasukhe paribhraṣṭasukhayoḥ paribhraṣṭasukheṣu

Compound paribhraṣṭasukha -

Adverb -paribhraṣṭasukham -paribhraṣṭasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria