Declension table of ?paribhraṣṭasukha

Deva

MasculineSingularDualPlural
Nominativeparibhraṣṭasukhaḥ paribhraṣṭasukhau paribhraṣṭasukhāḥ
Vocativeparibhraṣṭasukha paribhraṣṭasukhau paribhraṣṭasukhāḥ
Accusativeparibhraṣṭasukham paribhraṣṭasukhau paribhraṣṭasukhān
Instrumentalparibhraṣṭasukhena paribhraṣṭasukhābhyām paribhraṣṭasukhaiḥ paribhraṣṭasukhebhiḥ
Dativeparibhraṣṭasukhāya paribhraṣṭasukhābhyām paribhraṣṭasukhebhyaḥ
Ablativeparibhraṣṭasukhāt paribhraṣṭasukhābhyām paribhraṣṭasukhebhyaḥ
Genitiveparibhraṣṭasukhasya paribhraṣṭasukhayoḥ paribhraṣṭasukhānām
Locativeparibhraṣṭasukhe paribhraṣṭasukhayoḥ paribhraṣṭasukheṣu

Compound paribhraṣṭasukha -

Adverb -paribhraṣṭasukham -paribhraṣṭasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria