Declension table of ?paribhraṣṭā

Deva

FeminineSingularDualPlural
Nominativeparibhraṣṭā paribhraṣṭe paribhraṣṭāḥ
Vocativeparibhraṣṭe paribhraṣṭe paribhraṣṭāḥ
Accusativeparibhraṣṭām paribhraṣṭe paribhraṣṭāḥ
Instrumentalparibhraṣṭayā paribhraṣṭābhyām paribhraṣṭābhiḥ
Dativeparibhraṣṭāyai paribhraṣṭābhyām paribhraṣṭābhyaḥ
Ablativeparibhraṣṭāyāḥ paribhraṣṭābhyām paribhraṣṭābhyaḥ
Genitiveparibhraṣṭāyāḥ paribhraṣṭayoḥ paribhraṣṭānām
Locativeparibhraṣṭāyām paribhraṣṭayoḥ paribhraṣṭāsu

Adverb -paribhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria