Declension table of ?paribhraṣṭa

Deva

NeuterSingularDualPlural
Nominativeparibhraṣṭam paribhraṣṭe paribhraṣṭāni
Vocativeparibhraṣṭa paribhraṣṭe paribhraṣṭāni
Accusativeparibhraṣṭam paribhraṣṭe paribhraṣṭāni
Instrumentalparibhraṣṭena paribhraṣṭābhyām paribhraṣṭaiḥ
Dativeparibhraṣṭāya paribhraṣṭābhyām paribhraṣṭebhyaḥ
Ablativeparibhraṣṭāt paribhraṣṭābhyām paribhraṣṭebhyaḥ
Genitiveparibhraṣṭasya paribhraṣṭayoḥ paribhraṣṭānām
Locativeparibhraṣṭe paribhraṣṭayoḥ paribhraṣṭeṣu

Compound paribhraṣṭa -

Adverb -paribhraṣṭam -paribhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria