Declension table of ?paribhraṣṭa

Deva

MasculineSingularDualPlural
Nominativeparibhraṣṭaḥ paribhraṣṭau paribhraṣṭāḥ
Vocativeparibhraṣṭa paribhraṣṭau paribhraṣṭāḥ
Accusativeparibhraṣṭam paribhraṣṭau paribhraṣṭān
Instrumentalparibhraṣṭena paribhraṣṭābhyām paribhraṣṭaiḥ paribhraṣṭebhiḥ
Dativeparibhraṣṭāya paribhraṣṭābhyām paribhraṣṭebhyaḥ
Ablativeparibhraṣṭāt paribhraṣṭābhyām paribhraṣṭebhyaḥ
Genitiveparibhraṣṭasya paribhraṣṭayoḥ paribhraṣṭānām
Locativeparibhraṣṭe paribhraṣṭayoḥ paribhraṣṭeṣu

Compound paribhraṣṭa -

Adverb -paribhraṣṭam -paribhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria