Declension table of ?paribhraṃśana

Deva

NeuterSingularDualPlural
Nominativeparibhraṃśanam paribhraṃśane paribhraṃśanāni
Vocativeparibhraṃśana paribhraṃśane paribhraṃśanāni
Accusativeparibhraṃśanam paribhraṃśane paribhraṃśanāni
Instrumentalparibhraṃśanena paribhraṃśanābhyām paribhraṃśanaiḥ
Dativeparibhraṃśanāya paribhraṃśanābhyām paribhraṃśanebhyaḥ
Ablativeparibhraṃśanāt paribhraṃśanābhyām paribhraṃśanebhyaḥ
Genitiveparibhraṃśanasya paribhraṃśanayoḥ paribhraṃśanānām
Locativeparibhraṃśane paribhraṃśanayoḥ paribhraṃśaneṣu

Compound paribhraṃśana -

Adverb -paribhraṃśanam -paribhraṃśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria