Declension table of ?paribhogya

Deva

NeuterSingularDualPlural
Nominativeparibhogyam paribhogye paribhogyāṇi
Vocativeparibhogya paribhogye paribhogyāṇi
Accusativeparibhogyam paribhogye paribhogyāṇi
Instrumentalparibhogyeṇa paribhogyābhyām paribhogyaiḥ
Dativeparibhogyāya paribhogyābhyām paribhogyebhyaḥ
Ablativeparibhogyāt paribhogyābhyām paribhogyebhyaḥ
Genitiveparibhogyasya paribhogyayoḥ paribhogyāṇām
Locativeparibhogye paribhogyayoḥ paribhogyeṣu

Compound paribhogya -

Adverb -paribhogyam -paribhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria