Declension table of ?paribhinna

Deva

NeuterSingularDualPlural
Nominativeparibhinnam paribhinne paribhinnāni
Vocativeparibhinna paribhinne paribhinnāni
Accusativeparibhinnam paribhinne paribhinnāni
Instrumentalparibhinnena paribhinnābhyām paribhinnaiḥ
Dativeparibhinnāya paribhinnābhyām paribhinnebhyaḥ
Ablativeparibhinnāt paribhinnābhyām paribhinnebhyaḥ
Genitiveparibhinnasya paribhinnayoḥ paribhinnānām
Locativeparibhinne paribhinnayoḥ paribhinneṣu

Compound paribhinna -

Adverb -paribhinnam -paribhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria