Declension table of ?paribhinna

Deva

MasculineSingularDualPlural
Nominativeparibhinnaḥ paribhinnau paribhinnāḥ
Vocativeparibhinna paribhinnau paribhinnāḥ
Accusativeparibhinnam paribhinnau paribhinnān
Instrumentalparibhinnena paribhinnābhyām paribhinnaiḥ paribhinnebhiḥ
Dativeparibhinnāya paribhinnābhyām paribhinnebhyaḥ
Ablativeparibhinnāt paribhinnābhyām paribhinnebhyaḥ
Genitiveparibhinnasya paribhinnayoḥ paribhinnānām
Locativeparibhinne paribhinnayoḥ paribhinneṣu

Compound paribhinna -

Adverb -paribhinnam -paribhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria